Declension table of prācyabodha

Deva

MasculineSingularDualPlural
Nominativeprācyabodhaḥ prācyabodhau prācyabodhāḥ
Vocativeprācyabodha prācyabodhau prācyabodhāḥ
Accusativeprācyabodham prācyabodhau prācyabodhān
Instrumentalprācyabodhena prācyabodhābhyām prācyabodhaiḥ prācyabodhebhiḥ
Dativeprācyabodhāya prācyabodhābhyām prācyabodhebhyaḥ
Ablativeprācyabodhāt prācyabodhābhyām prācyabodhebhyaḥ
Genitiveprācyabodhasya prācyabodhayoḥ prācyabodhānām
Locativeprācyabodhe prācyabodhayoḥ prācyabodheṣu

Compound prācyabodha -

Adverb -prācyabodham -prācyabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria