Declension table of prācīnabhārata

Deva

MasculineSingularDualPlural
Nominativeprācīnabhārataḥ prācīnabhāratau prācīnabhāratāḥ
Vocativeprācīnabhārata prācīnabhāratau prācīnabhāratāḥ
Accusativeprācīnabhāratam prācīnabhāratau prācīnabhāratān
Instrumentalprācīnabhāratena prācīnabhāratābhyām prācīnabhārataiḥ
Dativeprācīnabhāratāya prācīnabhāratābhyām prācīnabhāratebhyaḥ
Ablativeprācīnabhāratāt prācīnabhāratābhyām prācīnabhāratebhyaḥ
Genitiveprācīnabhāratasya prācīnabhāratayoḥ prācīnabhāratānām
Locativeprācīnabhārate prācīnabhāratayoḥ prācīnabhārateṣu

Compound prācīnabhārata -

Adverb -prācīnabhāratam -prācīnabhāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria