Declension table of prācīnāmalaka

Deva

NeuterSingularDualPlural
Nominativeprācīnāmalakam prācīnāmalake prācīnāmalakāni
Vocativeprācīnāmalaka prācīnāmalake prācīnāmalakāni
Accusativeprācīnāmalakam prācīnāmalake prācīnāmalakāni
Instrumentalprācīnāmalakena prācīnāmalakābhyām prācīnāmalakaiḥ
Dativeprācīnāmalakāya prācīnāmalakābhyām prācīnāmalakebhyaḥ
Ablativeprācīnāmalakāt prācīnāmalakābhyām prācīnāmalakebhyaḥ
Genitiveprācīnāmalakasya prācīnāmalakayoḥ prācīnāmalakānām
Locativeprācīnāmalake prācīnāmalakayoḥ prācīnāmalakeṣu

Compound prācīnāmalaka -

Adverb -prācīnāmalakam -prācīnāmalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria