Declension table of prābhūtika

Deva

NeuterSingularDualPlural
Nominativeprābhūtikam prābhūtike prābhūtikāni
Vocativeprābhūtika prābhūtike prābhūtikāni
Accusativeprābhūtikam prābhūtike prābhūtikāni
Instrumentalprābhūtikena prābhūtikābhyām prābhūtikaiḥ
Dativeprābhūtikāya prābhūtikābhyām prābhūtikebhyaḥ
Ablativeprābhūtikāt prābhūtikābhyām prābhūtikebhyaḥ
Genitiveprābhūtikasya prābhūtikayoḥ prābhūtikānām
Locativeprābhūtike prābhūtikayoḥ prābhūtikeṣu

Compound prābhūtika -

Adverb -prābhūtikam -prābhūtikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria