Declension table of prābhākara

Deva

NeuterSingularDualPlural
Nominativeprābhākaram prābhākare prābhākarāṇi
Vocativeprābhākara prābhākare prābhākarāṇi
Accusativeprābhākaram prābhākare prābhākarāṇi
Instrumentalprābhākareṇa prābhākarābhyām prābhākaraiḥ
Dativeprābhākarāya prābhākarābhyām prābhākarebhyaḥ
Ablativeprābhākarāt prābhākarābhyām prābhākarebhyaḥ
Genitiveprābhākarasya prābhākarayoḥ prābhākarāṇām
Locativeprābhākare prābhākarayoḥ prābhākareṣu

Compound prābhākara -

Adverb -prābhākaram -prābhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria