Declension table of prābhākara

Deva

MasculineSingularDualPlural
Nominativeprābhākaraḥ prābhākarau prābhākarāḥ
Vocativeprābhākara prābhākarau prābhākarāḥ
Accusativeprābhākaram prābhākarau prābhākarān
Instrumentalprābhākareṇa prābhākarābhyām prābhākaraiḥ prābhākarebhiḥ
Dativeprābhākarāya prābhākarābhyām prābhākarebhyaḥ
Ablativeprābhākarāt prābhākarābhyām prābhākarebhyaḥ
Genitiveprābhākarasya prābhākarayoḥ prābhākarāṇām
Locativeprābhākare prābhākarayoḥ prābhākareṣu

Compound prābhākara -

Adverb -prābhākaram -prābhākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria