Declension table of prābhākaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prābhākaraḥ | prābhākarau | prābhākarāḥ |
Vocative | prābhākara | prābhākarau | prābhākarāḥ |
Accusative | prābhākaram | prābhākarau | prābhākarān |
Instrumental | prābhākareṇa | prābhākarābhyām | prābhākaraiḥ prābhākarebhiḥ |
Dative | prābhākarāya | prābhākarābhyām | prābhākarebhyaḥ |
Ablative | prābhākarāt | prābhākarābhyām | prābhākarebhyaḥ |
Genitive | prābhākarasya | prābhākarayoḥ | prābhākarāṇām |
Locative | prābhākare | prābhākarayoḥ | prābhākareṣu |