Declension table of prāṇeśvara

Deva

MasculineSingularDualPlural
Nominativeprāṇeśvaraḥ prāṇeśvarau prāṇeśvarāḥ
Vocativeprāṇeśvara prāṇeśvarau prāṇeśvarāḥ
Accusativeprāṇeśvaram prāṇeśvarau prāṇeśvarān
Instrumentalprāṇeśvareṇa prāṇeśvarābhyām prāṇeśvaraiḥ
Dativeprāṇeśvarāya prāṇeśvarābhyām prāṇeśvarebhyaḥ
Ablativeprāṇeśvarāt prāṇeśvarābhyām prāṇeśvarebhyaḥ
Genitiveprāṇeśvarasya prāṇeśvarayoḥ prāṇeśvarāṇām
Locativeprāṇeśvare prāṇeśvarayoḥ prāṇeśvareṣu

Compound prāṇeśvara -

Adverb -prāṇeśvaram -prāṇeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria