Declension table of prāṇeśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇeśvaraḥ | prāṇeśvarau | prāṇeśvarāḥ |
Vocative | prāṇeśvara | prāṇeśvarau | prāṇeśvarāḥ |
Accusative | prāṇeśvaram | prāṇeśvarau | prāṇeśvarān |
Instrumental | prāṇeśvareṇa | prāṇeśvarābhyām | prāṇeśvaraiḥ prāṇeśvarebhiḥ |
Dative | prāṇeśvarāya | prāṇeśvarābhyām | prāṇeśvarebhyaḥ |
Ablative | prāṇeśvarāt | prāṇeśvarābhyām | prāṇeśvarebhyaḥ |
Genitive | prāṇeśvarasya | prāṇeśvarayoḥ | prāṇeśvarāṇām |
Locative | prāṇeśvare | prāṇeśvarayoḥ | prāṇeśvareṣu |