Declension table of prāṇayāma

Deva

MasculineSingularDualPlural
Nominativeprāṇayāmaḥ prāṇayāmau prāṇayāmāḥ
Vocativeprāṇayāma prāṇayāmau prāṇayāmāḥ
Accusativeprāṇayāmam prāṇayāmau prāṇayāmān
Instrumentalprāṇayāmena prāṇayāmābhyām prāṇayāmaiḥ prāṇayāmebhiḥ
Dativeprāṇayāmāya prāṇayāmābhyām prāṇayāmebhyaḥ
Ablativeprāṇayāmāt prāṇayāmābhyām prāṇayāmebhyaḥ
Genitiveprāṇayāmasya prāṇayāmayoḥ prāṇayāmānām
Locativeprāṇayāme prāṇayāmayoḥ prāṇayāmeṣu

Compound prāṇayāma -

Adverb -prāṇayāmam -prāṇayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria