Declension table of prāṇavāyu

Deva

MasculineSingularDualPlural
Nominativeprāṇavāyuḥ prāṇavāyū prāṇavāyavaḥ
Vocativeprāṇavāyo prāṇavāyū prāṇavāyavaḥ
Accusativeprāṇavāyum prāṇavāyū prāṇavāyūn
Instrumentalprāṇavāyunā prāṇavāyubhyām prāṇavāyubhiḥ
Dativeprāṇavāyave prāṇavāyubhyām prāṇavāyubhyaḥ
Ablativeprāṇavāyoḥ prāṇavāyubhyām prāṇavāyubhyaḥ
Genitiveprāṇavāyoḥ prāṇavāyvoḥ prāṇavāyūnām
Locativeprāṇavāyau prāṇavāyvoḥ prāṇavāyuṣu

Compound prāṇavāyu -

Adverb -prāṇavāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria