Declension table of ?prāṇatha

Deva

MasculineSingularDualPlural
Nominativeprāṇathaḥ prāṇathau prāṇathāḥ
Vocativeprāṇatha prāṇathau prāṇathāḥ
Accusativeprāṇatham prāṇathau prāṇathān
Instrumentalprāṇathena prāṇathābhyām prāṇathaiḥ prāṇathebhiḥ
Dativeprāṇathāya prāṇathābhyām prāṇathebhyaḥ
Ablativeprāṇathāt prāṇathābhyām prāṇathebhyaḥ
Genitiveprāṇathasya prāṇathayoḥ prāṇathānām
Locativeprāṇathe prāṇathayoḥ prāṇatheṣu

Compound prāṇatha -

Adverb -prāṇatham -prāṇathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria