सुबन्तावली ?प्राणथ

Roma

पुमान्एकद्विबहु
प्रथमाप्राणथः प्राणथौ प्राणथाः
सम्बोधनम्प्राणथ प्राणथौ प्राणथाः
द्वितीयाप्राणथम् प्राणथौ प्राणथान्
तृतीयाप्राणथेन प्राणथाभ्याम् प्राणथैः प्राणथेभिः
चतुर्थीप्राणथाय प्राणथाभ्याम् प्राणथेभ्यः
पञ्चमीप्राणथात् प्राणथाभ्याम् प्राणथेभ्यः
षष्ठीप्राणथस्य प्राणथयोः प्राणथानाम्
सप्तमीप्राणथे प्राणथयोः प्राणथेषु

समास प्राणथ

अव्यय ॰प्राणथम् ॰प्राणथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria