Declension table of prāṇasiddhi

Deva

FeminineSingularDualPlural
Nominativeprāṇasiddhiḥ prāṇasiddhī prāṇasiddhayaḥ
Vocativeprāṇasiddhe prāṇasiddhī prāṇasiddhayaḥ
Accusativeprāṇasiddhim prāṇasiddhī prāṇasiddhīḥ
Instrumentalprāṇasiddhyā prāṇasiddhibhyām prāṇasiddhibhiḥ
Dativeprāṇasiddhyai prāṇasiddhaye prāṇasiddhibhyām prāṇasiddhibhyaḥ
Ablativeprāṇasiddhyāḥ prāṇasiddheḥ prāṇasiddhibhyām prāṇasiddhibhyaḥ
Genitiveprāṇasiddhyāḥ prāṇasiddheḥ prāṇasiddhyoḥ prāṇasiddhīnām
Locativeprāṇasiddhyām prāṇasiddhau prāṇasiddhyoḥ prāṇasiddhiṣu

Compound prāṇasiddhi -

Adverb -prāṇasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria