Declension table of prāṇasaṃyama

Deva

MasculineSingularDualPlural
Nominativeprāṇasaṃyamaḥ prāṇasaṃyamau prāṇasaṃyamāḥ
Vocativeprāṇasaṃyama prāṇasaṃyamau prāṇasaṃyamāḥ
Accusativeprāṇasaṃyamam prāṇasaṃyamau prāṇasaṃyamān
Instrumentalprāṇasaṃyamena prāṇasaṃyamābhyām prāṇasaṃyamaiḥ prāṇasaṃyamebhiḥ
Dativeprāṇasaṃyamāya prāṇasaṃyamābhyām prāṇasaṃyamebhyaḥ
Ablativeprāṇasaṃyamāt prāṇasaṃyamābhyām prāṇasaṃyamebhyaḥ
Genitiveprāṇasaṃyamasya prāṇasaṃyamayoḥ prāṇasaṃyamānām
Locativeprāṇasaṃyame prāṇasaṃyamayoḥ prāṇasaṃyameṣu

Compound prāṇasaṃyama -

Adverb -prāṇasaṃyamam -prāṇasaṃyamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria