Declension table of prāṇapratiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeprāṇapratiṣṭhā prāṇapratiṣṭhe prāṇapratiṣṭhāḥ
Vocativeprāṇapratiṣṭhe prāṇapratiṣṭhe prāṇapratiṣṭhāḥ
Accusativeprāṇapratiṣṭhām prāṇapratiṣṭhe prāṇapratiṣṭhāḥ
Instrumentalprāṇapratiṣṭhayā prāṇapratiṣṭhābhyām prāṇapratiṣṭhābhiḥ
Dativeprāṇapratiṣṭhāyai prāṇapratiṣṭhābhyām prāṇapratiṣṭhābhyaḥ
Ablativeprāṇapratiṣṭhāyāḥ prāṇapratiṣṭhābhyām prāṇapratiṣṭhābhyaḥ
Genitiveprāṇapratiṣṭhāyāḥ prāṇapratiṣṭhayoḥ prāṇapratiṣṭhānām
Locativeprāṇapratiṣṭhāyām prāṇapratiṣṭhayoḥ prāṇapratiṣṭhāsu

Adverb -prāṇapratiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria