Declension table of prāṇanārāyaṇa

Deva

MasculineSingularDualPlural
Nominativeprāṇanārāyaṇaḥ prāṇanārāyaṇau prāṇanārāyaṇāḥ
Vocativeprāṇanārāyaṇa prāṇanārāyaṇau prāṇanārāyaṇāḥ
Accusativeprāṇanārāyaṇam prāṇanārāyaṇau prāṇanārāyaṇān
Instrumentalprāṇanārāyaṇena prāṇanārāyaṇābhyām prāṇanārāyaṇaiḥ prāṇanārāyaṇebhiḥ
Dativeprāṇanārāyaṇāya prāṇanārāyaṇābhyām prāṇanārāyaṇebhyaḥ
Ablativeprāṇanārāyaṇāt prāṇanārāyaṇābhyām prāṇanārāyaṇebhyaḥ
Genitiveprāṇanārāyaṇasya prāṇanārāyaṇayoḥ prāṇanārāyaṇānām
Locativeprāṇanārāyaṇe prāṇanārāyaṇayoḥ prāṇanārāyaṇeṣu

Compound prāṇanārāyaṇa -

Adverb -prāṇanārāyaṇam -prāṇanārāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria