Declension table of prāṇamayakośa

Deva

MasculineSingularDualPlural
Nominativeprāṇamayakośaḥ prāṇamayakośau prāṇamayakośāḥ
Vocativeprāṇamayakośa prāṇamayakośau prāṇamayakośāḥ
Accusativeprāṇamayakośam prāṇamayakośau prāṇamayakośān
Instrumentalprāṇamayakośena prāṇamayakośābhyām prāṇamayakośaiḥ prāṇamayakośebhiḥ
Dativeprāṇamayakośāya prāṇamayakośābhyām prāṇamayakośebhyaḥ
Ablativeprāṇamayakośāt prāṇamayakośābhyām prāṇamayakośebhyaḥ
Genitiveprāṇamayakośasya prāṇamayakośayoḥ prāṇamayakośānām
Locativeprāṇamayakośe prāṇamayakośayoḥ prāṇamayakośeṣu

Compound prāṇamayakośa -

Adverb -prāṇamayakośam -prāṇamayakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria