Declension table of prāṇamaya

Deva

NeuterSingularDualPlural
Nominativeprāṇamayam prāṇamaye prāṇamayāni
Vocativeprāṇamaya prāṇamaye prāṇamayāni
Accusativeprāṇamayam prāṇamaye prāṇamayāni
Instrumentalprāṇamayena prāṇamayābhyām prāṇamayaiḥ
Dativeprāṇamayāya prāṇamayābhyām prāṇamayebhyaḥ
Ablativeprāṇamayāt prāṇamayābhyām prāṇamayebhyaḥ
Genitiveprāṇamayasya prāṇamayayoḥ prāṇamayānām
Locativeprāṇamaye prāṇamayayoḥ prāṇamayeṣu

Compound prāṇamaya -

Adverb -prāṇamayam -prāṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria