Declension table of prāṇamaya

Deva

MasculineSingularDualPlural
Nominativeprāṇamayaḥ prāṇamayau prāṇamayāḥ
Vocativeprāṇamaya prāṇamayau prāṇamayāḥ
Accusativeprāṇamayam prāṇamayau prāṇamayān
Instrumentalprāṇamayena prāṇamayābhyām prāṇamayaiḥ prāṇamayebhiḥ
Dativeprāṇamayāya prāṇamayābhyām prāṇamayebhyaḥ
Ablativeprāṇamayāt prāṇamayābhyām prāṇamayebhyaḥ
Genitiveprāṇamayasya prāṇamayayoḥ prāṇamayānām
Locativeprāṇamaye prāṇamayayoḥ prāṇamayeṣu

Compound prāṇamaya -

Adverb -prāṇamayam -prāṇamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria