Declension table of prāṇahara

Deva

MasculineSingularDualPlural
Nominativeprāṇaharaḥ prāṇaharau prāṇaharāḥ
Vocativeprāṇahara prāṇaharau prāṇaharāḥ
Accusativeprāṇaharam prāṇaharau prāṇaharān
Instrumentalprāṇahareṇa prāṇaharābhyām prāṇaharaiḥ
Dativeprāṇaharāya prāṇaharābhyām prāṇaharebhyaḥ
Ablativeprāṇaharāt prāṇaharābhyām prāṇaharebhyaḥ
Genitiveprāṇaharasya prāṇaharayoḥ prāṇaharāṇām
Locativeprāṇahare prāṇaharayoḥ prāṇahareṣu

Compound prāṇahara -

Adverb -prāṇaharam -prāṇaharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria