Declension table of prāṇabhṛt

Deva

MasculineSingularDualPlural
Nominativeprāṇabhṛt prāṇabhṛtau prāṇabhṛtaḥ
Vocativeprāṇabhṛt prāṇabhṛtau prāṇabhṛtaḥ
Accusativeprāṇabhṛtam prāṇabhṛtau prāṇabhṛtaḥ
Instrumentalprāṇabhṛtā prāṇabhṛdbhyām prāṇabhṛdbhiḥ
Dativeprāṇabhṛte prāṇabhṛdbhyām prāṇabhṛdbhyaḥ
Ablativeprāṇabhṛtaḥ prāṇabhṛdbhyām prāṇabhṛdbhyaḥ
Genitiveprāṇabhṛtaḥ prāṇabhṛtoḥ prāṇabhṛtām
Locativeprāṇabhṛti prāṇabhṛtoḥ prāṇabhṛtsu

Compound prāṇabhṛt -

Adverb -prāṇabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria