Declension table of prāṇāpāna

Deva

NeuterSingularDualPlural
Nominativeprāṇāpānam prāṇāpāne prāṇāpānāni
Vocativeprāṇāpāna prāṇāpāne prāṇāpānāni
Accusativeprāṇāpānam prāṇāpāne prāṇāpānāni
Instrumentalprāṇāpānena prāṇāpānābhyām prāṇāpānaiḥ
Dativeprāṇāpānāya prāṇāpānābhyām prāṇāpānebhyaḥ
Ablativeprāṇāpānāt prāṇāpānābhyām prāṇāpānebhyaḥ
Genitiveprāṇāpānasya prāṇāpānayoḥ prāṇāpānānām
Locativeprāṇāpāne prāṇāpānayoḥ prāṇāpāneṣu

Compound prāṇāpāna -

Adverb -prāṇāpānam -prāṇāpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria