Declension table of prāṇāpānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāṇāpānam | prāṇāpāne | prāṇāpānāni |
Vocative | prāṇāpāna | prāṇāpāne | prāṇāpānāni |
Accusative | prāṇāpānam | prāṇāpāne | prāṇāpānāni |
Instrumental | prāṇāpānena | prāṇāpānābhyām | prāṇāpānaiḥ |
Dative | prāṇāpānāya | prāṇāpānābhyām | prāṇāpānebhyaḥ |
Ablative | prāṇāpānāt | prāṇāpānābhyām | prāṇāpānebhyaḥ |
Genitive | prāṇāpānasya | prāṇāpānayoḥ | prāṇāpānānām |
Locative | prāṇāpāne | prāṇāpānayoḥ | prāṇāpāneṣu |