Declension table of prāṇāntika

Deva

NeuterSingularDualPlural
Nominativeprāṇāntikam prāṇāntike prāṇāntikāni
Vocativeprāṇāntika prāṇāntike prāṇāntikāni
Accusativeprāṇāntikam prāṇāntike prāṇāntikāni
Instrumentalprāṇāntikena prāṇāntikābhyām prāṇāntikaiḥ
Dativeprāṇāntikāya prāṇāntikābhyām prāṇāntikebhyaḥ
Ablativeprāṇāntikāt prāṇāntikābhyām prāṇāntikebhyaḥ
Genitiveprāṇāntikasya prāṇāntikayoḥ prāṇāntikānām
Locativeprāṇāntike prāṇāntikayoḥ prāṇāntikeṣu

Compound prāṇāntika -

Adverb -prāṇāntikam -prāṇāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria