Declension table of prāṇāgnihotra

Deva

NeuterSingularDualPlural
Nominativeprāṇāgnihotram prāṇāgnihotre prāṇāgnihotrāṇi
Vocativeprāṇāgnihotra prāṇāgnihotre prāṇāgnihotrāṇi
Accusativeprāṇāgnihotram prāṇāgnihotre prāṇāgnihotrāṇi
Instrumentalprāṇāgnihotreṇa prāṇāgnihotrābhyām prāṇāgnihotraiḥ
Dativeprāṇāgnihotrāya prāṇāgnihotrābhyām prāṇāgnihotrebhyaḥ
Ablativeprāṇāgnihotrāt prāṇāgnihotrābhyām prāṇāgnihotrebhyaḥ
Genitiveprāṇāgnihotrasya prāṇāgnihotrayoḥ prāṇāgnihotrāṇām
Locativeprāṇāgnihotre prāṇāgnihotrayoḥ prāṇāgnihotreṣu

Compound prāṇāgnihotra -

Adverb -prāṇāgnihotram -prāṇāgnihotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria