Declension table of prāṇābharaṇa

Deva

NeuterSingularDualPlural
Nominativeprāṇābharaṇam prāṇābharaṇe prāṇābharaṇāni
Vocativeprāṇābharaṇa prāṇābharaṇe prāṇābharaṇāni
Accusativeprāṇābharaṇam prāṇābharaṇe prāṇābharaṇāni
Instrumentalprāṇābharaṇena prāṇābharaṇābhyām prāṇābharaṇaiḥ
Dativeprāṇābharaṇāya prāṇābharaṇābhyām prāṇābharaṇebhyaḥ
Ablativeprāṇābharaṇāt prāṇābharaṇābhyām prāṇābharaṇebhyaḥ
Genitiveprāṇābharaṇasya prāṇābharaṇayoḥ prāṇābharaṇānām
Locativeprāṇābharaṇe prāṇābharaṇayoḥ prāṇābharaṇeṣu

Compound prāṇābharaṇa -

Adverb -prāṇābharaṇam -prāṇābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria