Declension table of prāṇa

Deva

MasculineSingularDualPlural
Nominativeprāṇaḥ prāṇau prāṇāḥ
Vocativeprāṇa prāṇau prāṇāḥ
Accusativeprāṇam prāṇau prāṇān
Instrumentalprāṇena prāṇābhyām prāṇaiḥ prāṇebhiḥ
Dativeprāṇāya prāṇābhyām prāṇebhyaḥ
Ablativeprāṇāt prāṇābhyām prāṇebhyaḥ
Genitiveprāṇasya prāṇayoḥ prāṇānām
Locativeprāṇe prāṇayoḥ prāṇeṣu

Compound prāṇa -

Adverb -prāṇam -prāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria