Declension table of prāṃśu

Deva

NeuterSingularDualPlural
Nominativeprāṃśu prāṃśunī prāṃśūni
Vocativeprāṃśu prāṃśunī prāṃśūni
Accusativeprāṃśu prāṃśunī prāṃśūni
Instrumentalprāṃśunā prāṃśubhyām prāṃśubhiḥ
Dativeprāṃśune prāṃśubhyām prāṃśubhyaḥ
Ablativeprāṃśunaḥ prāṃśubhyām prāṃśubhyaḥ
Genitiveprāṃśunaḥ prāṃśunoḥ prāṃśūnām
Locativeprāṃśuni prāṃśunoḥ prāṃśuṣu

Compound prāṃśu -

Adverb -prāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria