Declension table of praṇipatita

Deva

NeuterSingularDualPlural
Nominativepraṇipatitam praṇipatite praṇipatitāni
Vocativepraṇipatita praṇipatite praṇipatitāni
Accusativepraṇipatitam praṇipatite praṇipatitāni
Instrumentalpraṇipatitena praṇipatitābhyām praṇipatitaiḥ
Dativepraṇipatitāya praṇipatitābhyām praṇipatitebhyaḥ
Ablativepraṇipatitāt praṇipatitābhyām praṇipatitebhyaḥ
Genitivepraṇipatitasya praṇipatitayoḥ praṇipatitānām
Locativepraṇipatite praṇipatitayoḥ praṇipatiteṣu

Compound praṇipatita -

Adverb -praṇipatitam -praṇipatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria