Declension table of praṇipāta

Deva

MasculineSingularDualPlural
Nominativepraṇipātaḥ praṇipātau praṇipātāḥ
Vocativepraṇipāta praṇipātau praṇipātāḥ
Accusativepraṇipātam praṇipātau praṇipātān
Instrumentalpraṇipātena praṇipātābhyām praṇipātaiḥ praṇipātebhiḥ
Dativepraṇipātāya praṇipātābhyām praṇipātebhyaḥ
Ablativepraṇipātāt praṇipātābhyām praṇipātebhyaḥ
Genitivepraṇipātasya praṇipātayoḥ praṇipātānām
Locativepraṇipāte praṇipātayoḥ praṇipāteṣu

Compound praṇipāta -

Adverb -praṇipātam -praṇipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria