Declension table of praṇīta

Deva

MasculineSingularDualPlural
Nominativepraṇītaḥ praṇītau praṇītāḥ
Vocativepraṇīta praṇītau praṇītāḥ
Accusativepraṇītam praṇītau praṇītān
Instrumentalpraṇītena praṇītābhyām praṇītaiḥ praṇītebhiḥ
Dativepraṇītāya praṇītābhyām praṇītebhyaḥ
Ablativepraṇītāt praṇītābhyām praṇītebhyaḥ
Genitivepraṇītasya praṇītayoḥ praṇītānām
Locativepraṇīte praṇītayoḥ praṇīteṣu

Compound praṇīta -

Adverb -praṇītam -praṇītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria