Declension table of praṇihitadhī

Deva

FeminineSingularDualPlural
Nominativepraṇihitadhī praṇihitadhyau praṇihitadhyaḥ
Vocativepraṇihitadhi praṇihitadhyau praṇihitadhyaḥ
Accusativepraṇihitadhīm praṇihitadhyau praṇihitadhīḥ
Instrumentalpraṇihitadhyā praṇihitadhībhyām praṇihitadhībhiḥ
Dativepraṇihitadhyai praṇihitadhībhyām praṇihitadhībhyaḥ
Ablativepraṇihitadhyāḥ praṇihitadhībhyām praṇihitadhībhyaḥ
Genitivepraṇihitadhyāḥ praṇihitadhyoḥ praṇihitadhīnām
Locativepraṇihitadhyām praṇihitadhyoḥ praṇihitadhīṣu

Compound praṇihitadhi - praṇihitadhī -

Adverb -praṇihitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria