Declension table of praṇihita

Deva

NeuterSingularDualPlural
Nominativepraṇihitam praṇihite praṇihitāni
Vocativepraṇihita praṇihite praṇihitāni
Accusativepraṇihitam praṇihite praṇihitāni
Instrumentalpraṇihitena praṇihitābhyām praṇihitaiḥ
Dativepraṇihitāya praṇihitābhyām praṇihitebhyaḥ
Ablativepraṇihitāt praṇihitābhyām praṇihitebhyaḥ
Genitivepraṇihitasya praṇihitayoḥ praṇihitānām
Locativepraṇihite praṇihitayoḥ praṇihiteṣu

Compound praṇihita -

Adverb -praṇihitam -praṇihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria