Declension table of praṇidhāna

Deva

NeuterSingularDualPlural
Nominativepraṇidhānam praṇidhāne praṇidhānāni
Vocativepraṇidhāna praṇidhāne praṇidhānāni
Accusativepraṇidhānam praṇidhāne praṇidhānāni
Instrumentalpraṇidhānena praṇidhānābhyām praṇidhānaiḥ
Dativepraṇidhānāya praṇidhānābhyām praṇidhānebhyaḥ
Ablativepraṇidhānāt praṇidhānābhyām praṇidhānebhyaḥ
Genitivepraṇidhānasya praṇidhānayoḥ praṇidhānānām
Locativepraṇidhāne praṇidhānayoḥ praṇidhāneṣu

Compound praṇidhāna -

Adverb -praṇidhānam -praṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria