Declension table of praṇavopāsana

Deva

NeuterSingularDualPlural
Nominativepraṇavopāsanam praṇavopāsane praṇavopāsanāni
Vocativepraṇavopāsana praṇavopāsane praṇavopāsanāni
Accusativepraṇavopāsanam praṇavopāsane praṇavopāsanāni
Instrumentalpraṇavopāsanena praṇavopāsanābhyām praṇavopāsanaiḥ
Dativepraṇavopāsanāya praṇavopāsanābhyām praṇavopāsanebhyaḥ
Ablativepraṇavopāsanāt praṇavopāsanābhyām praṇavopāsanebhyaḥ
Genitivepraṇavopāsanasya praṇavopāsanayoḥ praṇavopāsanānām
Locativepraṇavopāsane praṇavopāsanayoḥ praṇavopāsaneṣu

Compound praṇavopāsana -

Adverb -praṇavopāsanam -praṇavopāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria