Declension table of praṇāyaka

Deva

MasculineSingularDualPlural
Nominativepraṇāyakaḥ praṇāyakau praṇāyakāḥ
Vocativepraṇāyaka praṇāyakau praṇāyakāḥ
Accusativepraṇāyakam praṇāyakau praṇāyakān
Instrumentalpraṇāyakena praṇāyakābhyām praṇāyakaiḥ praṇāyakebhiḥ
Dativepraṇāyakāya praṇāyakābhyām praṇāyakebhyaḥ
Ablativepraṇāyakāt praṇāyakābhyām praṇāyakebhyaḥ
Genitivepraṇāyakasya praṇāyakayoḥ praṇāyakānām
Locativepraṇāyake praṇāyakayoḥ praṇāyakeṣu

Compound praṇāyaka -

Adverb -praṇāyakam -praṇāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria