Declension table of pogaṇḍa

Deva

NeuterSingularDualPlural
Nominativepogaṇḍam pogaṇḍe pogaṇḍāni
Vocativepogaṇḍa pogaṇḍe pogaṇḍāni
Accusativepogaṇḍam pogaṇḍe pogaṇḍāni
Instrumentalpogaṇḍena pogaṇḍābhyām pogaṇḍaiḥ
Dativepogaṇḍāya pogaṇḍābhyām pogaṇḍebhyaḥ
Ablativepogaṇḍāt pogaṇḍābhyām pogaṇḍebhyaḥ
Genitivepogaṇḍasya pogaṇḍayoḥ pogaṇḍānām
Locativepogaṇḍe pogaṇḍayoḥ pogaṇḍeṣu

Compound pogaṇḍa -

Adverb -pogaṇḍam -pogaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria