Declension table of pogaṇḍa

Deva

MasculineSingularDualPlural
Nominativepogaṇḍaḥ pogaṇḍau pogaṇḍāḥ
Vocativepogaṇḍa pogaṇḍau pogaṇḍāḥ
Accusativepogaṇḍam pogaṇḍau pogaṇḍān
Instrumentalpogaṇḍena pogaṇḍābhyām pogaṇḍaiḥ pogaṇḍebhiḥ
Dativepogaṇḍāya pogaṇḍābhyām pogaṇḍebhyaḥ
Ablativepogaṇḍāt pogaṇḍābhyām pogaṇḍebhyaḥ
Genitivepogaṇḍasya pogaṇḍayoḥ pogaṇḍānām
Locativepogaṇḍe pogaṇḍayoḥ pogaṇḍeṣu

Compound pogaṇḍa -

Adverb -pogaṇḍam -pogaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria