Declension table of ?poṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepoṭayiṣyantī poṭayiṣyantyau poṭayiṣyantyaḥ
Vocativepoṭayiṣyanti poṭayiṣyantyau poṭayiṣyantyaḥ
Accusativepoṭayiṣyantīm poṭayiṣyantyau poṭayiṣyantīḥ
Instrumentalpoṭayiṣyantyā poṭayiṣyantībhyām poṭayiṣyantībhiḥ
Dativepoṭayiṣyantyai poṭayiṣyantībhyām poṭayiṣyantībhyaḥ
Ablativepoṭayiṣyantyāḥ poṭayiṣyantībhyām poṭayiṣyantībhyaḥ
Genitivepoṭayiṣyantyāḥ poṭayiṣyantyoḥ poṭayiṣyantīnām
Locativepoṭayiṣyantyām poṭayiṣyantyoḥ poṭayiṣyantīṣu

Compound poṭayiṣyanti - poṭayiṣyantī -

Adverb -poṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria