सुबन्तावली ?पोटयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापोटयिष्यन्ती पोटयिष्यन्त्यौ पोटयिष्यन्त्यः
सम्बोधनम्पोटयिष्यन्ति पोटयिष्यन्त्यौ पोटयिष्यन्त्यः
द्वितीयापोटयिष्यन्तीम् पोटयिष्यन्त्यौ पोटयिष्यन्तीः
तृतीयापोटयिष्यन्त्या पोटयिष्यन्तीभ्याम् पोटयिष्यन्तीभिः
चतुर्थीपोटयिष्यन्त्यै पोटयिष्यन्तीभ्याम् पोटयिष्यन्तीभ्यः
पञ्चमीपोटयिष्यन्त्याः पोटयिष्यन्तीभ्याम् पोटयिष्यन्तीभ्यः
षष्ठीपोटयिष्यन्त्याः पोटयिष्यन्त्योः पोटयिष्यन्तीनाम्
सप्तमीपोटयिष्यन्त्याम् पोटयिष्यन्त्योः पोटयिष्यन्तीषु

समास पोटयिष्यन्ति पोटयिष्यन्ती

अव्यय ॰पोटयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria