Declension table of poṣyadhātu

Deva

MasculineSingularDualPlural
Nominativepoṣyadhātuḥ poṣyadhātū poṣyadhātavaḥ
Vocativepoṣyadhāto poṣyadhātū poṣyadhātavaḥ
Accusativepoṣyadhātum poṣyadhātū poṣyadhātūn
Instrumentalpoṣyadhātunā poṣyadhātubhyām poṣyadhātubhiḥ
Dativepoṣyadhātave poṣyadhātubhyām poṣyadhātubhyaḥ
Ablativepoṣyadhātoḥ poṣyadhātubhyām poṣyadhātubhyaḥ
Genitivepoṣyadhātoḥ poṣyadhātvoḥ poṣyadhātūnām
Locativepoṣyadhātau poṣyadhātvoḥ poṣyadhātuṣu

Compound poṣyadhātu -

Adverb -poṣyadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria