Declension table of poṣya

Deva

NeuterSingularDualPlural
Nominativepoṣyam poṣye poṣyāṇi
Vocativepoṣya poṣye poṣyāṇi
Accusativepoṣyam poṣye poṣyāṇi
Instrumentalpoṣyeṇa poṣyābhyām poṣyaiḥ
Dativepoṣyāya poṣyābhyām poṣyebhyaḥ
Ablativepoṣyāt poṣyābhyām poṣyebhyaḥ
Genitivepoṣyasya poṣyayoḥ poṣyāṇām
Locativepoṣye poṣyayoḥ poṣyeṣu

Compound poṣya -

Adverb -poṣyam -poṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria