Declension table of poṣakadhātu

Deva

MasculineSingularDualPlural
Nominativepoṣakadhātuḥ poṣakadhātū poṣakadhātavaḥ
Vocativepoṣakadhāto poṣakadhātū poṣakadhātavaḥ
Accusativepoṣakadhātum poṣakadhātū poṣakadhātūn
Instrumentalpoṣakadhātunā poṣakadhātubhyām poṣakadhātubhiḥ
Dativepoṣakadhātave poṣakadhātubhyām poṣakadhātubhyaḥ
Ablativepoṣakadhātoḥ poṣakadhātubhyām poṣakadhātubhyaḥ
Genitivepoṣakadhātoḥ poṣakadhātvoḥ poṣakadhātūnām
Locativepoṣakadhātau poṣakadhātvoḥ poṣakadhātuṣu

Compound poṣakadhātu -

Adverb -poṣakadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria