Declension table of poṣaka

Deva

NeuterSingularDualPlural
Nominativepoṣakam poṣake poṣakāṇi
Vocativepoṣaka poṣake poṣakāṇi
Accusativepoṣakam poṣake poṣakāṇi
Instrumentalpoṣakeṇa poṣakābhyām poṣakaiḥ
Dativepoṣakāya poṣakābhyām poṣakebhyaḥ
Ablativepoṣakāt poṣakābhyām poṣakebhyaḥ
Genitivepoṣakasya poṣakayoḥ poṣakāṇām
Locativepoṣake poṣakayoḥ poṣakeṣu

Compound poṣaka -

Adverb -poṣakam -poṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria