Declension table of poṣaka

Deva

MasculineSingularDualPlural
Nominativepoṣakaḥ poṣakau poṣakāḥ
Vocativepoṣaka poṣakau poṣakāḥ
Accusativepoṣakam poṣakau poṣakān
Instrumentalpoṣakeṇa poṣakābhyām poṣakaiḥ poṣakebhiḥ
Dativepoṣakāya poṣakābhyām poṣakebhyaḥ
Ablativepoṣakāt poṣakābhyām poṣakebhyaḥ
Genitivepoṣakasya poṣakayoḥ poṣakāṇām
Locativepoṣake poṣakayoḥ poṣakeṣu

Compound poṣaka -

Adverb -poṣakam -poṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria