Declension table of poṣadhopavāsa

Deva

MasculineSingularDualPlural
Nominativepoṣadhopavāsaḥ poṣadhopavāsau poṣadhopavāsāḥ
Vocativepoṣadhopavāsa poṣadhopavāsau poṣadhopavāsāḥ
Accusativepoṣadhopavāsam poṣadhopavāsau poṣadhopavāsān
Instrumentalpoṣadhopavāsena poṣadhopavāsābhyām poṣadhopavāsaiḥ poṣadhopavāsebhiḥ
Dativepoṣadhopavāsāya poṣadhopavāsābhyām poṣadhopavāsebhyaḥ
Ablativepoṣadhopavāsāt poṣadhopavāsābhyām poṣadhopavāsebhyaḥ
Genitivepoṣadhopavāsasya poṣadhopavāsayoḥ poṣadhopavāsānām
Locativepoṣadhopavāse poṣadhopavāsayoḥ poṣadhopavāseṣu

Compound poṣadhopavāsa -

Adverb -poṣadhopavāsam -poṣadhopavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria