Declension table of pluṣi

Deva

MasculineSingularDualPlural
Nominativepluṣiḥ pluṣī pluṣayaḥ
Vocativepluṣe pluṣī pluṣayaḥ
Accusativepluṣim pluṣī pluṣīn
Instrumentalpluṣiṇā pluṣibhyām pluṣibhiḥ
Dativepluṣaye pluṣibhyām pluṣibhyaḥ
Ablativepluṣeḥ pluṣibhyām pluṣibhyaḥ
Genitivepluṣeḥ pluṣyoḥ pluṣīṇām
Locativepluṣau pluṣyoḥ pluṣiṣu

Compound pluṣi -

Adverb -pluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria