Declension table of plavaga

Deva

NeuterSingularDualPlural
Nominativeplavagam plavage plavagāni
Vocativeplavaga plavage plavagāni
Accusativeplavagam plavage plavagāni
Instrumentalplavagena plavagābhyām plavagaiḥ
Dativeplavagāya plavagābhyām plavagebhyaḥ
Ablativeplavagāt plavagābhyām plavagebhyaḥ
Genitiveplavagasya plavagayoḥ plavagānām
Locativeplavage plavagayoḥ plavageṣu

Compound plavaga -

Adverb -plavagam -plavagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria