Declension table of plakṣaprasravaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | plakṣaprasravaṇam | plakṣaprasravaṇe | plakṣaprasravaṇāni |
Vocative | plakṣaprasravaṇa | plakṣaprasravaṇe | plakṣaprasravaṇāni |
Accusative | plakṣaprasravaṇam | plakṣaprasravaṇe | plakṣaprasravaṇāni |
Instrumental | plakṣaprasravaṇena | plakṣaprasravaṇābhyām | plakṣaprasravaṇaiḥ |
Dative | plakṣaprasravaṇāya | plakṣaprasravaṇābhyām | plakṣaprasravaṇebhyaḥ |
Ablative | plakṣaprasravaṇāt | plakṣaprasravaṇābhyām | plakṣaprasravaṇebhyaḥ |
Genitive | plakṣaprasravaṇasya | plakṣaprasravaṇayoḥ | plakṣaprasravaṇānām |
Locative | plakṣaprasravaṇe | plakṣaprasravaṇayoḥ | plakṣaprasravaṇeṣu |