सुबन्तावली ?प्लावयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाप्लावयिष्यन्ती प्लावयिष्यन्त्यौ प्लावयिष्यन्त्यः
सम्बोधनम्प्लावयिष्यन्ति प्लावयिष्यन्त्यौ प्लावयिष्यन्त्यः
द्वितीयाप्लावयिष्यन्तीम् प्लावयिष्यन्त्यौ प्लावयिष्यन्तीः
तृतीयाप्लावयिष्यन्त्या प्लावयिष्यन्तीभ्याम् प्लावयिष्यन्तीभिः
चतुर्थीप्लावयिष्यन्त्यै प्लावयिष्यन्तीभ्याम् प्लावयिष्यन्तीभ्यः
पञ्चमीप्लावयिष्यन्त्याः प्लावयिष्यन्तीभ्याम् प्लावयिष्यन्तीभ्यः
षष्ठीप्लावयिष्यन्त्याः प्लावयिष्यन्त्योः प्लावयिष्यन्तीनाम्
सप्तमीप्लावयिष्यन्त्याम् प्लावयिष्यन्त्योः प्लावयिष्यन्तीषु

समास प्लावयिष्यन्ति प्लावयिष्यन्ती

अव्यय ॰प्लावयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria