Declension table of plākṣaprasravaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | plākṣaprasravaṇam | plākṣaprasravaṇe | plākṣaprasravaṇāni |
Vocative | plākṣaprasravaṇa | plākṣaprasravaṇe | plākṣaprasravaṇāni |
Accusative | plākṣaprasravaṇam | plākṣaprasravaṇe | plākṣaprasravaṇāni |
Instrumental | plākṣaprasravaṇena | plākṣaprasravaṇābhyām | plākṣaprasravaṇaiḥ |
Dative | plākṣaprasravaṇāya | plākṣaprasravaṇābhyām | plākṣaprasravaṇebhyaḥ |
Ablative | plākṣaprasravaṇāt | plākṣaprasravaṇābhyām | plākṣaprasravaṇebhyaḥ |
Genitive | plākṣaprasravaṇasya | plākṣaprasravaṇayoḥ | plākṣaprasravaṇānām |
Locative | plākṣaprasravaṇe | plākṣaprasravaṇayoḥ | plākṣaprasravaṇeṣu |