सुबन्तावली ?पिप्रीष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमापिप्रीष्यमाणः पिप्रीष्यमाणौ पिप्रीष्यमाणाः
सम्बोधनम्पिप्रीष्यमाण पिप्रीष्यमाणौ पिप्रीष्यमाणाः
द्वितीयापिप्रीष्यमाणम् पिप्रीष्यमाणौ पिप्रीष्यमाणान्
तृतीयापिप्रीष्यमाणेन पिप्रीष्यमाणाभ्याम् पिप्रीष्यमाणैः पिप्रीष्यमाणेभिः
चतुर्थीपिप्रीष्यमाणाय पिप्रीष्यमाणाभ्याम् पिप्रीष्यमाणेभ्यः
पञ्चमीपिप्रीष्यमाणात् पिप्रीष्यमाणाभ्याम् पिप्रीष्यमाणेभ्यः
षष्ठीपिप्रीष्यमाणस्य पिप्रीष्यमाणयोः पिप्रीष्यमाणानाम्
सप्तमीपिप्रीष्यमाणे पिप्रीष्यमाणयोः पिप्रीष्यमाणेषु

समास पिप्रीष्यमाण

अव्यय ॰पिप्रीष्यमाणम् ॰पिप्रीष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria